Discussione:Bhaja Govindaṁ

Da Wikipedia, l'enciclopedia libera.
Vai alla navigazione Vai alla ricerca

Provo a smanettarne una traduzione integrale in italiano con testo sanscrito a fronte. Se non piace cambiatela oppure cancellate la pagina. --Xinstalker (msg) 23:21, 21 ott 2015 (CEST)[rispondi]

poggio qui per nuova voce:

Śrī Śrī Gurv-aṣṭaka" di Viśvanātha Cakravartī Ṭhākura (1626-1708) (1) saḿsāra-dāvānala-līḍha-loka- trāṇāya kāruṇya-ghanāghanatvam prāptasya kalyāṇa-guṇārṇavasya vande guroḥ śrī-caraṇāravindam (2) mahāprabhoḥ kīrtana-nṛtya-gīta- vāditra-mādyan-manaso rasena romāñca -kampāśru-tarańga-bhājo vande guroḥ śrī-caraṇāravindam (3) śrī-vigrahārādhana-nitya-nānā- śṛńgāra-tan-mandira-mārjanādau yuktasya bhaktāḿś ca niyuñjato 'pi vande guroḥ śrī-caraṇāravindam (4) catur-vidha-śrī-bhagavat-prasāda- svādv-anna-tṛptān hari-bhakta-sańghān kṛtvaiva tṛptiḿ bhajataḥ sadaiva vande guroḥ śrī-caraṇāravindam (5) śrī-rādhikā-mādhavayor apāra- mādhurya-līlā guṇa-rūpa-nāmnām prati-kṣaṇāsvādana-lolupasya vande guroḥ śrī-caraṇāravindam (6) nikuñja-yūno rati-keli-siddhyai yā yālibhir yuktir apekṣaṇīyā tatrāti-dākṣyād ati-vallabhasya vande guroḥ śrī-caraṇāravindam (7) sākṣād-dharitvena samasta-śāstrair uktas tathā bhāvyata eva sadbhiḥ kintu prabhor yaḥ priya eva tasya vande guroḥ śrī-caraṇāravindam (8) yasya prasādād bhagavat-prasādo yasyāprasādān na gatiḥ kuto 'pi dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ vande guroḥ śrī-caraṇāravindam (9) śrīmad-guror aṣṭakam etad uccair brāhme muhūrte paṭhati prayatnāt yas tena vṛndāvana-nātha sākṣāt sevaiva labhyā juṣaṇo’nta eva --Xinstalker (msg) 21:18, 22 ott 2015 (CEST)[rispondi]